Skip to main content

Rig Vedic hymns containing wealth word identified by ChatGPT

wealth_keywords = [ 'rayim', 'dhan', 'dhana', 'dhanasya', 'gau', 'go', 'gavam', 'gomat', 'hiranya', 'ratna', 'vasu', 'vittam', 'bhaga', 'ayas', 'dravina', 'nidhi', 'magha', 'vasuni' ] RV_Hymn_Ref Hymn_Text RV_1,001.03 agnina rayim asnavat posam eva dive-dive | yasasam viravattamam || RV_1,001.03 RV_1,008.01 endra sanasim rayim sajitvanam sadasaham | varsistham utaye bhara || RV_1,008.01 RV_1,010.06 tam it sakhitva imahe tam raye tam suvirye | sa sakra uta nah sakad indro vasu dayamanah || RV_1,010.06 RV_1,010.07 suvivrtam sunirajam indra tvadatam id yasah | gavam apa vrajam vrdhi krnusva radho adrivah || RV_1,010.07 RV_1,012.11 sa nah stavana a bhara gayatrena naviyasa | rayim viravatim isam || RV_1,012.11 RV_1,015.08 dravinoda dadatu no vasuni yani srnvire | devesu ta vanamahe || RV_1,015.08 RV_1,016.02 ima dhana ghrtasnuvo hari ihopa vaksatah | indram sukhatame rathe || RV_1,016.02 RV_1,030.22 tvam tyebhir a gahi vajebhir duhitar divah | asme rayim ni dharaya || RV_1,030.22 RV_1,031.09 tvam no agne pitror upastha a devo devesv anavadya jagrvih | tanukrd bodhi pramatis ca karave tvam kalyana vasu visvam opise || RV_1,031.09 RV_1,031.12 tvam no agne tava deva payubhir maghono raksa tanvas ca vandya | trata tokasya tanaye gavam asy animesam raksamanas tava vrate || RV_1,031.12 RV_1,033.01 etayamopa gavyanta indram asmakam su pramatim vavrdhati | anamrnah kuvid ad asya rayo gavam ketam param avarjate nah || RV_1,033.01 RV_1,034.05 trir no rayim vahatam asvina yuvam trir devatata trir utavatam dhiyah | trih saubhagatvam trir uta sravamsi nas tristham vam sure duhita ruhad ratham || RV_1,034.05 RV_1,034.12 a no asvina trivrta rathenarvancam rayim vahatam suviram | srnvanta vam avase johavimi vrdhe ca no bhavatam vajasatau || RV_1,034.12 RV_1,035.08 astau vy akhyat kakubhah prthivyas tri dhanva yojana sapta sindhun | hiranyaksah savita deva agad dadhad ratna dasuse varyani || RV_1,035.08 RV_1,040.04 yo vaghate dadati sunaram vasu sa dhatte aksiti sravah | tasma iḻam suviram a yajamahe supraturtim anehasam || RV_1,040.04 RV_1,041.06 sa ratnam martyo vasu visvam tokam uta tmana | accha gacchaty astrtah || RV_1,041.06 RV_1,042.10 na pusanam methamasi suktair abhi grnimasi | vasuni dasmam imahe || RV_1,042.10 RV_1,046.09 divas kanvasa indavo vasu sindhunam pade | svam vavrim kuha dhitsathah || RV_1,046.09 RV_1,047.03 asvina madhumattamam patam somam rtavrdha | athadya dasra vasu bibhrata rathe dasvamsam upa gacchatam || RV_1,047.03 RV_1,047.06 sudase dasra vasu bibhrata rathe prkso vahatam asvina | rayim samudrad uta va divas pary asme dhattam purusprham || RV_1,047.06 RV_1,047.09 tena nasatya gatam rathena suryatvaca | yena sasvad uhathur dasuse vasu madhvah somasya pitaye || RV_1,047.09 RV_1,048.13 yasya rusanto arcayah prati bhadra adrksata | sa no rayim visvavaram supesasam usa dadatu sugmyam || RV_1,048.13 RV_1,051.04 tvam apam apidhanavrnor apadharayah parvate danumad vasu | vrtram yad indra savasavadhir ahim ad it suryam divy arohayo drse || RV_1,051.04 RV_1,053.03 saciva indra purukrd dyumattama taved idam abhitas cekite vasu | atah samgrbhyabhibhuta a bhara ma tvayato jarituh kamam unayih || RV_1,053.03 RV_1,055.08 apraksitam vasu bibharsi hastayor asaḻham sahas tanvi sruto dadhe | avrtaso 'vataso na kartrbhis tanusu te kratava indra bhurayah || RV_1,055.08 RV_1,058.06 dadhus tva bhrgavo manusesv a rayim na carum suhavam janebhyah | hotaram agne atithim varenyam mitram na sevam divyaya janmane || RV_1,058.06 RV_1,059.03 a surye na rasmayo dhruvaso vaisvanare dadhire 'gna vasuni | ya parvatesv osadhisv apsu ya manusesv asi tasya raja || RV_1,059.03 RV_1,060.01 vahnim yasasam vidathasya ketum supravyam dutam sadyoartham | dvijanmanam rayim iva prasastam ratim bharad bhrgave matarisva || RV_1,060.01 RV_1,064.13 pra nu sa martah savasa janam̐ ati tasthau va uti maruto yam avata | arvadbhir vajam bharate dhana nrbhir aprcchyam kratum a kseti pusyati || RV_1,064.13 RV_1,064.15 nu sthiram maruto viravantam rtisaham rayim asmasu dhatta | sahasrinam satinam susuvamsam pratar maksu dhiyavasur jagamyat || RV_1,064.15 RV_1,067.08 vi ye crtanty rta sapanta ad id vasuni pra vavacasmai || RV_1,067.08 RV_1,068.06 yas tubhyam dasad yo va te siksat tasmai cikitvan rayim dayasva || RV_1,068.06 RV_1,079.08 a no agne rayim bhara satrasaham varenyam | visvasu prtsu dustaram || RV_1,079.08 RV_1,079.09 a no agne sucetuna rayim visvayuposasam | mardikam dhehi jivase || RV_1,079.09 RV_1,081.02 asi hi vira senyo 'si bhuri paradadih | asi dabhrasya cid vrdho yajamanaya siksasi sunvate bhuri te vasu || RV_1,081.02 RV_1,081.03 yad udirata ajayo dhrsnave dhiyate dhana | yuksva madacyuta hari kam hanah kam vasau dadho 'smam̐ indra vasau dadhah || RV_1,081.03 RV_1,081.06 yo aryo martabhojanam paradadati dasuse | indro asmabhyam siksatu vi bhaja bhuri te vasu bhaksiya tava radhasah || RV_1,081.06 RV_1,081.07 made-made hi no dadir yutha gavam rjukratuh | sam grbhaya puru satobhayahastya vasu sisihi raya a bhara || RV_1,081.07 RV_1,084.07 ya eka id vidayate vasu martaya dasuse | isano apratiskuta indro anga || RV_1,084.07 RV_1,084.20 ma te radhamsi ma ta utayo vaso 'sman kada cana dabhan | visva ca na upamimihi manusa vasuni carsanibhya a || RV_1,084.20 RV_1,085.12 ya vah sarma sasamanaya santi tridhatuni dasuse yacchatadhi | asmabhyam tani maruto vi yanta rayim no dhatta vrsanah suviram || RV_1,085.12 RV_1,092.08 usas tam asyam yasasam suviram dasapravargam rayim asvabudhyam | sudamsasa sravasa ya vibhasi vajaprasuta subhage brhantam || RV_1,092.08 RV_1,093.02 agnisoma yo adya vam idam vacah saparyati | tasmai dhattam suviryam gavam posam svasvyam || RV_1,093.02 RV_1,097.01 apa nah sosucad agham agne susugdhy a rayim | apa nah sosucad agham || RV_1,097.01 RV_1,101.04 yo asvanam yo gavam gopatir vasi ya aritah karmani-karmani sthirah | viḻos cid indro yo asunvato vadho marutvantam sakhyaya havamahe || RV_1,101.04 RV_1,102.10 tvam jigetha na dhana rurodhitharbhesv aja maghavan mahatsu ca | tvam ugram avase sam sisimasy atha na indra havanesu codaya || RV_1,102.10 RV_1,105.01 candrama apsv a1ntar a suparno dhavate divi | na vo hiranyanemayah padam vindanti vidyuto vittam me asya rodasi || RV_1,105.01 RV_1,105.02 artham id va u arthina a jaya yuvate patim | tunjate vrsnyam payah paridaya rasam duhe vittam me asya rodasi || RV_1,105.02 RV_1,105.03 mo su deva adah sva1r ava padi divas pari | ma somyasya sambhuvah sune bhuma kada cana vittam me asya rodasi || RV_1,105.03 RV_1,105.04 yajnam prcchamy avamam sa tad duto vi vocati | kva rtam purvyam gatam kas tad bibharti nutano vittam me asya rodasi || RV_1,105.04 RV_1,105.05 ami ye devah sthana trisv a rocane divah | kad va rtam kad anrtam kva pratna va ahutir vittam me asya rodasi || RV_1,105.05 RV_1,105.06 kad va rtasya dharnasi kad varunasya caksanam | kad aryamno mahas pathati kramema dudhyo vittam me asya rodasi || RV_1,105.06 RV_1,105.07 aham so asmi yah pura sute vadami kani cit | tam ma vyanty adhyo3 vrko na trsnajam mrgam vittam me asya rodasi || RV_1,105.07 RV_1,105.08 sam ma tapanty abhitah sapatnir iva parsavah | muso na sisna vy adanti madhyah stotaram te satakrato vittam me asya rodasi || RV_1,105.08 RV_1,105.09 ami ye sapta rasmayas tatra me nabhir atata | tritas tad vedaptyah sa jamitvaya rebhati vittam me asya rodasi || RV_1,105.09 RV_1,105.10 ami ye pancoksano madhye tasthur maho divah | devatra nu pravacyam sadhricina ni vavrtur vittam me asya rodasi || RV_1,105.10 RV_1,105.11 suparna eta asate madhya arodhane divah | te sedhanti patho vrkam tarantam yahvatir apo vittam me asya rodasi || RV_1,105.11 RV_1,105.12 navyam tad ukthyam hitam devasah supravacanam | rtam arsanti sindhavah satyam tatana suryo vittam me asya rodasi || RV_1,105.12 RV_1,105.13 agne tava tyad ukthyam devesv asty apyam | sa nah satto manusvad a devan yaksi vidustaro vittam me asya rodasi || RV_1,105.13 RV_1,105.14 satto hota manusvad a devam̐ accha vidustarah | agnir havya susudati devo devesu medhiro vittam me asya rodasi || RV_1,105.14 RV_1,105.15 brahma krnoti varuno gatuvidam tam imahe | vy urnoti hrda matim navyo jayatam rtam vittam me asya rodasi || RV_1,105.15 RV_1,105.16 asau yah pantha adityo divi pravacyam krtah | na sa deva atikrame tam martaso na pasyatha vittam me asya rodasi || RV_1,105.16 RV_1,105.17 tritah kupe 'vahito devan havata utaye | tac chusrava brhaspatih krnvann amhuranad uru vittam me asya rodasi || RV_1,105.17 RV_1,105.18 aruno ma sakrd vrkah patha yantam dadarsa hi | uj jihite nicayya tasteva prstyamayi vittam me asya rodasi || RV_1,105.18 RV_1,116.03 tugro ha bhujyum asvinodameghe rayim na kas cin mamrvam̐ avahah | tam uhathur naubhir atmanvatibhir antariksaprudbhir apodakabhih || RV_1,116.03 RV_1,116.19 rayim suksatram svapatyam ayuh suviryam nasatya vahanta | a jahnavim samanasopa vajais trir ahno bhagam dadhatim ayatam || RV_1,116.19 RV_1,117.23 sada kavi sumatim a cake vam visva dhiyo asvina pravatam me | asme rayim nasatya brhantam apatyasacam srutyam raratham || RV_1,117.23 RV_1,120.07 yuvam hy astam maho ran yuvam va yan niratatamsatam | ta no vasu sugopa syatam patam no vrkad aghayoh || RV_1,120.07 RV_1,122.07 stuse sa vam varuna mitra ratir gavam sata prksayamesu pajre | srutarathe priyarathe dadhanah sadyah pustim nirundhanaso agman || RV_1,122.07 RV_1,123.06 ud iratam sunrta ut puramdhir ud agnayah susucanaso asthuh | sparha vasuni tamasapaguḻhavis krnvanty usaso vibhatih || RV_1,123.06 RV_1,124.05 purve ardhe rajaso aptyasya gavam janitry akrta pra ketum | vy u prathate vitaram variya obha prnanti pitror upastha || RV_1,124.05 RV_1,124.11 aveyam asvaid yuvatih purastad yunkte gavam arunanam anikam | vi nunam ucchad asati pra ketur grham-grham upa tisthate agnih || RV_1,124.11 RV_1,130.03 vrajam vajri gavam iva sisasann angirastamah | apavrnod isa indrah parivrta dvara isah parivrtah || RV_1,130.03 RV_1,130.06 sumbhanto jenyam yatha vajesu vipra vajinam | atyam iva savase sataye dhana visva dhanani sataye || RV_1,130.06 RV_1,133.07 sunvana it sisasati sahasra vajy avrtah | sunvanayendro dadaty abhuvam rayim dadaty abhuvam || RV_1,133.07 RV_1,134.04 tubhyam dhenuh sabardugha visva vasuni dohate | ajanayo maruto vaksanabhyo diva a vaksanabhyah || RV_1,134.04 RV_1,135.02 tavayam bhaga ayusu somo devesu huyate | vaha vayo niyuto yahy asmayur jusano yahy asmayuh || RV_1,135.02 RV_1,135.03 tavayam bhaga rtviyah sarasmih surye saca | adhvaryubhir bharamana ayamsata vayo sukra ayamsata || RV_1,135.03 RV_1,141.11 asme rayim na svartham damunasam bhagam daksam na paprcasi dharnasim | rasmim̐r iva yo yamati janmani ubhe devanam samsam rta a ca sukratuh || RV_1,141.11 RV_1,157.02 yad yunjathe vrsanam asvina ratham ghrtena no madhuna ksatram uksatam | asmakam brahma prtanasu jinvatam vayam dhana surasata bhajemahi || RV_1,157.02 RV_1,158.01 vasu rudra purumantu vrdhanta dasasyatam no vrsanav abhistau | dasra ha yad rekna aucathyo vam pra yat sasrathe akavabhir uti || RV_1,158.01 RV_1,158.02 ko vam dasat sumataye cid asyai vasu yad dhethe namasa pade goh | jigrtam asme revatih puramdhih kamapreneva manasa caranta || RV_1,158.02 RV_1,159.05 tad radho adya savitur varenyam vayam devasya prasave manamahe | asmabhyam dyavaprthivi sucetuna rayim dhattam vasumantam satagvinam || RV_1,159.05 RV_1,162.04 yad dhavisyam rtuso devayanam trir manusah pary asvam nayanti | atra pusnah prathamo bhaga eti yajnam devebhyah prativedayann ajah || RV_1,162.04 RV_1,162.22 sugavyam no vaji svasvyam pumsah putram̐ uta visvapusam rayim | anagastvam no aditih krnotu ksatram no asvo vanatam havisman || RV_1,162.22 RV_1,164.03 imam ratham adhi ye sapta tasthuh saptacakram sapta vahanty asvah | sapta svasaro abhi sam navante yatra gavam nihita sapta nama || RV_1,164.03 RV_1,169.04 tvam tu na indra tam rayim da ojisthaya daksinayeva ratim | stutas ca yas te cakananta vayoh stanam na madhvah pipayanta vajaih || RV_1,169.04 RV_1,176.03 yasya visvani hastayoh panca ksitinam vasu | spasayasva yo asmadhrug divyevasanir jahi || RV_1,176.03 RV_2,002.06 sa no revat samidhanah svastaye samdadasvan rayim asmasu didihi | a nah krnusva suvitaya rodasi agne havya manuso deva vitaye || RV_2,002.06 RV_2,004.08 nu te purvasyavaso adhitau trtiye vidathe manma samsi | asme agne samyadviram brhantam ksumantam vajam svapatyam rayim dah || RV_2,004.08 RV_2,005.01 hotajanista cetanah pita pitrbhya utaye | prayaksan jenyam vasu sakema vajino yamam || RV_2,005.01 RV_2,007.01 srestham yavistha bharatagne dyumantam a bhara | vaso purusprham rayim || RV_2,007.01 RV_2,011.13 syama te ta indra ye ta uti avasyava urjam vardhayantah | susmintamam yam cakanama devasme rayim rasi viravantam || RV_2,011.13 RV_2,013.04 prajabhyah pustim vibhajanta asate rayim iva prstham prabhavantam ayate | asinvan damstraih pitur atti bhojanam yas takrnoh prathamam sasy ukthyah || RV_2,013.04 RV_2,013.11 supravacanam tava vira virya1m yad ekena kratuna vindase vasu | jatusthirasya pra vayah sahasvato ya cakartha sendra visvasy ukthyah || RV_2,013.11 RV_2,015.05 sa im mahim dhunim etor aramnat so asnatrrn aparayat svasti | ta utsnaya rayim abhi pra tasthuh somasya ta mada indras cakara || RV_2,015.05 RV_2,019.05 sa sunvata indrah suryam a devo rinan martyaya stavan | a yad rayim guhadavadyam asmai bharad amsam naitaso dasasyan || RV_2,019.05 RV_2,022.03 sakam jatah kratuna sakam ojasa vavaksitha sakam vrddho viryaih sasahir mrdho vicarsanih | data radhah stuvate kamyam vasu sainam sascad devo devam satyam indram satya induh || RV_2,022.03 RV_2,023.09 tvaya vayam suvrdha brahmanas pate sparha vasu manusya dadimahi | ya no dure taḻito ya aratayo 'bhi santi jambhaya ta anapnasah || RV_2,023.09 RV_2,023.18 tava sriye vy ajihita parvato gavam gotram udasrjo yad angirah | indrena yuja tamasa parivrtam brhaspate nir apam aubjo arnavam || RV_2,023.18 RV_2,024.13 utasistha anu srnvanti vahnayah sabheyo vipro bharate mati dhana | viḻudvesa anu vasa rnam adadih sa ha vaji samithe brahmanas patih || RV_2,024.13 RV_2,025.02 virebhir viran vanavad vanusyato gobhi rayim paprathad bodhati tmana | tokam ca tasya tanayam ca vardhate yam-yam yujam krnute brahmanas patih || RV_2,025.02 RV_2,026.03 sa ij janena sa visa sa janmana sa putrair vajam bharate dhana nrbhih | devanam yah pitaram avivasati sraddhamana havisa brahmanas patim || RV_2,026.03 RV_2,030.10 asmakebhih satvabhih sura surair virya krdhi yani te kartvani | jyog abhuvann anudhupitaso hatvi tesam a bhara no vasuni || RV_2,030.10 RV_2,030.11 tam vah sardham marutam sumnayur giropa bruve namasa daivyam janam | yatha rayim sarvaviram nasamaha apatyasacam srutyam dive-dive || RV_2,030.11 RV_2,032.05 yas te rake sumatayah supesaso yabhir dadasi dasuse vasuni | tabhir no adya sumana upagahi sahasraposam subhage rarana || RV_2,032.05 RV_2,034.08 yad yunjate maruto rukmavaksaso 'svan rathesu bhaga a sudanavah | dhenur na sisve svasaresu pinvate janaya ratahavise mahim isam || RV_2,034.08 RV_2,040.06 dhiyam pusa jinvatu visvaminvo rayim somo rayipatir dadhatu | avatu devy aditir anarva brhad vadema vidathe suvirah || RV_2,040.06 RV_2,041.09 ta na a voḻham asvina rayim pisangasamdrsam | dhisnya varivovidam || RV_2,041.09 RV_3,001.19 a no gahi sakhyebhih sivebhir mahan mahibhir utibhih saranyan | asme rayim bahulam samtarutram suvacam bhagam yasasam krdhi nah || RV_3,001.19 RV_3,002.11 sa jinvate jatharesu prajajnivan vrsa citresu nanadan na simhah | vaisvanarah prthupaja amartyo vasu ratna dayamano vi dasuse || RV_3,002.11 RV_3,003.01 vaisvanaraya prthupajase vipo ratna vidhanta dharunesu gatave | agnir hi devam̐ amrto duvasyaty atha dharmani sanata na dudusat || RV_3,003.01 RV_3,013.04 sa nah sarmani vitaye 'gnir yacchatu samtama | yato nah prusnavad vasu divi ksitibhyo apsv a || RV_3,013.04 RV_3,013.07 nu no rasva sahasravat tokavat pustimad vasu | dyumad agne suviryam varsistham anupaksitam || RV_3,013.07 RV_3,014.06 tvad dhi putra sahaso vi purvir devasya yanty utayo vi vajah | tvam dehi sahasrinam rayim no 'droghena vacasa satyam agne || RV_3,014.06 RV_3,020.04 agnir neta bhaga iva ksitinam daivinam deva rtupa rtava | sa vrtraha sanayo visvavedah parsad visvati durita grnantam || RV_3,020.04 RV_3,024.05 agne da dasuse rayim viravantam parinasam | sisihi nah sunumatah || RV_3,024.05 RV_3,030.18 svastaye vajibhis ca pranetah sam yan mahir isa asatsi purvih | rayo vantaro brhatah syamasme astu bhaga indra prajavan || RV_3,030.18 RV_3,031.04 abhi jaitrir asacanta sprdhanam mahi jyotis tamaso nir ajanan | tam janatih praty ud ayann usasah patir gavam abhavad eka indrah || RV_3,031.04 RV_3,035.07 stirnam te barhih suta indra somah krta dhana attave te haribhyam | tadokase purusakaya vrsne marutvate tubhyam rata havimsi || RV_3,035.07 RV_3,045.04 a nas tujam rayim bharamsam na pratijanate | vrksam pakvam phalam ankiva dhunuhindra samparanam vasu || RV_3,045.04 RV_3,051.05 purvir asya nissidho martyesu puru vasuni prthivi bibharti | indraya dyava osadhir utapo rayim raksanti jirayo vanani || RV_3,051.05 RV_3,052.08 prati dhana bharata tuyam asmai puroḻasam viratamaya nrnam | dive-dive sadrsir indra tubhyam vardhantu tva somapeyaya dhrsno || RV_3,052.08 RV_3,054.13 vidyudratha maruta rstimanto divo marya rtajata ayasah | sarasvati srnavan yajniyaso dhata rayim sahaviram turasah || RV_3,054.13 RV_3,055.20 mahi sam airac camva samici ubhe te asya vasuna nyrste | srnve viro vindamano vasuni mahad devanam asuratvam ekam || RV_3,055.20 RV_3,055.22 nissidhvaris ta osadhir utapo rayim ta indra prthivi bibharti | sakhayas te vamabhajah syama mahad devanam asuratvam ekam || RV_3,055.22 RV_3,056.06 trir a divah savitar varyani dive-diva a suva trir no ahnah | tridhatu raya a suva vasuni bhaga tratar dhisane sataye dhah || RV_3,056.06 RV_3,062.03 asme tad indravaruna vasu syad asme rayir marutah sarvavirah | asman varutrih saranair avantv asman hotra bharati daksinabhih || RV_3,062.03 RV_4,001.19 accha voceya susucanam agnim hotaram visvabharasam yajistham | sucy udho atrnan na gavam andho na putam parisiktam amsoh || RV_4,001.19 RV_4,008.03 sa veda deva anamam devam̐ rtayate dame | dati priyani cid vasu || RV_4,008.03 RV_4,012.02 idhmam yas te jabharac chasramano maho agne anikam a saparyan | sa idhanah prati dosam usasam pusyan rayim sacate ghnann amitran || RV_4,012.02 RV_4,017.11 sam indro ga ajayat sam hiranya sam asviya maghava yo ha purvih | ebhir nrbhir nrtamo asya sakai rayo vibhakta sambharas ca vasvah || RV_4,017.11 RV_4,024.01 ka sustutih savasah sunum indram arvacinam radhasa a vavartat | dadir hi viro grnate vasuni sa gopatir nissidham no janasah || RV_4,024.01 RV_4,031.02 kas tva satyo madanam mamhistho matsad andhasah | drḻha cid aruje vasu || RV_4,031.02 RV_4,031.08 uta sma sadya it pari sasamanaya sunvate | puru cin mamhase vasu || RV_4,031.08 RV_4,032.18 sahasra te sata vayam gavam a cyavayamasi | asmatra radha etu te || RV_4,032.18 RV_4,033.08 ratham ye cakruh suvrtam narestham ye dhenum visvajuvam visvarupam | ta a taksantv rbhavo rayim nah svavasah svapasah suhastah || RV_4,033.08 RV_4,033.11 idahnah pitim uta vo madam dhur na rte srantasya sakhyaya devah | te nunam asme rbhavo vasuni trtiye asmin savane dadhata || RV_4,033.11 RV_4,034.02 vidanaso janmano vajaratna uta rtubhir rbhavo madayadhvam | sam vo mada agmata sam puramdhih suviram asme rayim erayadhvam || RV_4,034.02 RV_4,034.10 ye gomantam vajavantam suviram rayim dhattha vasumantam puruksum | te agrepa rbhavo mandasana asme dhatta ye ca ratim grnanti || RV_4,034.10 RV_4,035.06 yo vah sunoty abhipitve ahnam tivram vajasah savanam madaya | tasmai rayim rbhavah sarvaviram a taksata vrsano mandasanah || RV_4,035.06 RV_4,036.08 yuyam asmabhyam dhisanabhyas pari vidvamso visva naryani bhojana | dyumantam vajam vrsasusmam uttamam a no rayim rbhavas taksata vayah || RV_4,036.08 RV_4,036.09 iha prajam iha rayim rarana iha sravo viravat taksata nah | yena vayam citayematy anyan tam vajam citram rbhavo dada nah || RV_4,036.09 RV_4,037.05 rbhum rbhuksano rayim vaje vajintamam yujam | indrasvantam havamahe sadasatamam asvinam || RV_4,037.05 RV_4,037.08 tam no vaja rbhuksana indra nasatya rayim | sam asvam carsanibhya a puru sasta maghattaye || RV_4,037.08 RV_4,044.06 nu no rayim puruviram brhantam dasra mimatham ubhayesv asme | naro yad vam asvina stomam avan sadhastutim ajamiḻhaso agman || RV_4,044.06 RV_4,049.04 asme indrabrhaspati rayim dhattam satagvinam | asvavantam sahasrinam || RV_4,049.04 RV_4,050.10 indras ca somam pibatam brhaspate 'smin yajne mandasana vrsanvasu | a vam visantv indavah svabhuvo 'sme rayim sarvaviram ni yacchatam || RV_4,050.10 RV_4,051.08 ta a caranti samana purastat samanatah samana paprathanah | rtasya devih sadaso budhana gavam na sarga usaso jarante || RV_4,051.08 RV_4,051.10 rayim divo duhitaro vibhatih prajavantam yacchatasmasu devih | syonad a vah pratibudhyamanah suviryasya patayah syama || RV_4,051.10 RV_4,052.02 asveva citrarusi mata gavam rtavari | sakhabhud asvinor usah || RV_4,052.02 RV_4,052.03 uta sakhasy asvinor uta mata gavam asi | utoso vasva isise || RV_4,052.03 RV_4,052.05 prati bhadra adrksata gavam sarga na rasmayah | osa apra uru jrayah || RV_4,052.05 RV_4,053.07 agan deva rtubhir vardhatu ksayam dadhatu nah savita suprajam isam | sa nah ksapabhir ahabhis ca jinvatu prajavantam rayim asme sam invatu || RV_4,053.07 RV_4,054.01 abhud devah savita vandyo nu na idanim ahna upavacyo nrbhih | vi yo ratna bhajati manavebhyah srestham no atra dravinam yatha dadhat || RV_4,054.01 RV_5,001.05 janista hi jenyo agre ahnam hito hitesv aruso vanesu | dame-dame sapta ratna dadhano 'gnir hota ni sasada yajiyan || RV_5,001.05 RV_5,004.07 vayam te agna ukthair vidhema vayam havyaih pavaka bhadrasoce | asme rayim visvavaram sam invasme visvani dravinani dhehi || RV_5,004.07 RV_5,004.11 yasmai tvam sukrte jataveda u lokam agne krnavah syonam | asvinam sa putrinam viravantam gomantam rayim nasate svasti || RV_5,004.11 RV_5,009.07 tam no agne abhi naro rayim sahasva a bhara | sa ksepayat sa posayad bhuvad vajasya sataya utaidhi prtsu no vrdhe || RV_5,009.07 RV_5,010.07 tvam no agne angirah stutah stavana a bhara | hotar vibhvasaham rayim stotrbhyah stavase ca na utaidhi prtsu no vrdhe || RV_5,010.07 RV_5,017.04 asya kratva vicetaso dasmasya vasu ratha a | adha visvasu havyo 'gnir viksu pra sasyate || RV_5,017.04 RV_5,020.01 yam agne vajasatama tvam cin manyase rayim | tam no girbhih sravayyam devatra panaya yujam || RV_5,020.01 RV_5,023.01 agne sahantam a bhara dyumnasya prasaha rayim | visva yas carsanir abhy a3sa vajesu sasahat || RV_5,023.01 RV_5,023.02 tam agne prtanasaham rayim sahasva a bhara | tvam hi satyo adbhuto data vajasya gomatah || RV_5,023.02 RV_5,024.02 vasur agnir vasusrava accha naksi dyumattamam rayim dah || RV_5,024.02 RV_5,030.04 sthiram manas cakrse jata indra vesid eko yudhaye bhuyasas cit | asmanam cic chavasa didyuto vi vido gavam urvam usriyanam || RV_5,030.04 RV_5,030.11 yad im soma babhrudhuta amandann aroravid vrsabhah sadanesu | puramdarah papivam̐ indro asya punar gavam adadad usriyanam || RV_5,030.11 RV_5,030.12 bhadram idam rusama agne akran gavam catvari dadatah sahasra | rnamcayasya prayata maghani praty agrabhisma nrtamasya nrnam || RV_5,030.12 RV_5,030.13 supesasam mava srjanty astam gavam sahasrai rusamaso agne | tivra indram amamanduh sutaso 'ktor vyustau paritakmyayah || RV_5,030.13 RV_5,032.09 ko asya susmam tavisim varata eko dhana bharate apratitah | ime cid asya jrayaso nu devi indrasyaujaso bhiyasa jihate || RV_5,032.09 RV_5,032.12 eva hi tvam rtutha yatayantam magha viprebhyo dadatam srnomi | kim te brahmano grhate sakhayo ye tvaya nidadhuh kamam indra || RV_5,032.12 RV_5,033.06 paprksenyam indra tve hy ojo nrmnani ca nrtamano amartah | sa na enim vasavano rayim dah praryah stuse tuvimaghasya danam || RV_5,033.06 RV_5,034.07 sam im paner ajati bhojanam muse vi dasuse bhajati sunaram vasu | durge cana dhriyate visva a puru jano yo asya tavisim acukrudhat || RV_5,034.07 RV_5,041.05 pra vo rayim yuktasvam bharadhvam raya ese 'vase dadhita dhih | suseva evair ausijasya hota ye va eva marutas turanam || RV_5,041.05 RV_5,042.03 ud iraya kavitamam kavinam unattainam abhi madhva ghrtena | sa no vasuni prayata hitani candrani devah savita suvati || RV_5,042.03 RV_5,042.09 visarmanam krnuhi vittam esam ye bhunjate aprnanto na ukthaih | apavratan prasave vavrdhanan brahmadvisah suryad yavayasva || RV_5,042.09 RV_5,042.18 sam asvinor avasa nutanena mayobhuva supraniti gamema | a no rayim vahatam ota viran a visvany amrta saubhagani || RV_5,042.18 RV_5,043.17 sam asvinor avasa nutanena mayobhuva supraniti gamema | a no rayim vahatam ota viran a visvany amrta saubhagani || RV_5,043.17 RV_5,045.02 vi suryo amatim na sriyam sad orvad gavam mata janati gat | dhanvarnaso nadya1h khadoarnah sthuneva sumita drmhata dyauh || RV_5,045.02 RV_5,054.14 yuyam rayim marutah sparhaviram yuyam rsim avatha samavipram | yuyam arvantam bharataya vajam yuyam dhattha rajanam srustimantam || RV_5,054.14 RV_5,056.05 ut tistha nunam esam stomaih samuksitanam | marutam purutamam apurvyam gavam sargam iva hvaye || RV_5,056.05 RV_5,057.03 dhunutha dyam parvatan dasuse vasu ni vo vana jihate yamano bhiya | kopayatha prthivim prsnimatarah subhe yad ugrah prsatir ayugdhvam || RV_5,057.03 RV_5,059.03 gavam iva sriyase srngam uttamam suryo na caksu rajaso visarjane | atya iva subhva1s caravah sthana marya iva sriyase cetatha narah || RV_5,059.03 RV_5,061.16 te no vasuni kamya puruscandra risadasah | a yajniyaso vavrttana || RV_5,061.16 RV_5,076.05 sam asvinor avasa nutanena mayobhuva supraniti gamema | a no rayim vahatam ota viran a visvany amrta saubhagani || RV_5,076.05 RV_5,077.05 sam asvinor avasa nutanena mayobhuva supraniti gamema | a no rayim vahatam ota viran a visvany amrta saubhagani || RV_5,077.05 RV_5,080.03 esa gobhir arunebhir yujanasredhanti rayim aprayu cakre | patho radanti suvitaya devi purustuta visvavara vi bhati || RV_5,080.03 RV_5,086.03 tayor id amavac chavas tigma didyun maghonoh | prati druna gabhastyor gavam vrtraghna esate || RV_5,086.03 RV_5,086.06 evendragnibhyam ahavi havyam susyam ghrtam na putam adribhih | ta surisu sravo brhad rayim grnatsu didhrtam isam grnatsu didhrtam || RV_5,086.06 RV_6,001.03 vrteva yantam bahubhir vasavyai3s tve rayim jagrvamso anu gman | rusantam agnim darsatam brhantam vapavantam visvaha didivamsam || RV_6,001.03 RV_6,001.13 puruny agne purudha tvaya vasuni rajan vasuta te asyam | puruni hi tve puruvara santy agne vasu vidhate rajani tve || RV_6,001.13 RV_6,005.02 tve vasuni purvanika hotar dosa vastor erire yajniyasah | ksameva visva bhuvanani yasmin sam saubhagani dadhire pavake || RV_6,005.02 RV_6,005.03 tvam viksu pradivah sida asu kratva rathir abhavo varyanam | ata inosi vidhate cikitvo vy anusag jatavedo vasuni || RV_6,005.03 RV_6,005.07 asyama tam kamam agne tavoti asyama rayim rayivah suviram | asyama vajam abhi vajayanto 'syama dyumnam ajarajaram te || RV_6,005.07 RV_6,006.07 sa citra citram citayantam asme citraksatra citratamam vayodham | candram rayim puruviram brhantam candra candrabhir grnate yuvasva || RV_6,006.07 RV_6,007.03 tvad vipro jayate vajy agne tvad viraso abhimatisahah | vaisvanara tvam asmasu dhehi vasuni rajan sprhayayyani || RV_6,007.03 RV_6,008.05 yuge-yuge vidathyam grnadbhyo 'gne rayim yasasam dhehi navyasim | pavyeva rajann aghasamsam ajara nica ni vrsca vaninam na tejasa || RV_6,008.05 RV_6,010.05 nu nas citram puruvajabhir uti agne rayim maghavadbhyas ca dhehi | ye radhasa sravasa caty anyan suviryebhis cabhi santi janan || RV_6,010.05 RV_6,016.20 sa hi visvati parthiva rayim dasan mahitvana | vanvann avato astrtah || RV_6,016.20 RV_6,016.28 agnis tigmena socisa yasad visvam ny a1trinam | agnir no vanate rayim || RV_6,016.28 RV_6,016.29 suviram rayim a bhara jatavedo vicarsane | jahi raksamsi sukrato || RV_6,016.29 RV_6,016.33 bharadvajaya saprathah sarma yaccha sahantya | agne varenyam vasu || RV_6,016.33 RV_6,020.10 sanema te 'vasa navya indra pra puravah stavanta ena yajnaih | sapta yat purah sarma saradir dard dhan dasih purukutsaya siksan || RV_6,020.10 RV_6,023.03 pata sutam indro astu somam pranenir ugro jaritaram uti | karta viraya susvaya u lokam data vasu stuvate kiraye cit || RV_6,023.03 RV_6,024.04 sacivatas te purusaka saka gavam iva srutayah samcaranih | vatsanam na tantayas ta indra damanvanto adamanah sudaman || RV_6,024.04 RV_6,028.02 indro yajvane prnate ca siksaty uped dadati na svam musayati | bhuyo-bhuyo rayim id asya vardhayann abhinne khilye ni dadhati devayum || RV_6,028.02 RV_6,030.01 bhuya id vavrdhe viryayam̐ eko ajuryo dayate vasuni | pra ririce diva indrah prthivya ardham id asya prati rodasi ubhe || RV_6,030.01 RV_6,031.04 tvam satany ava sambarasya puro jaghanthapratini dasyoh | asikso yatra sacya sacivo divodasaya sunvate sutakre bharadvajaya grnate vasuni || RV_6,031.04 RV_6,037.04 varistho asya daksinam iyartindro maghonam tuvikurmitamah | yaya vajrivah pariyasy amho magha ca dhrsno dayase vi surin || RV_6,037.04 RV_6,044.09 dyumattamam daksam dhehy asme sedha jananam purvir aratih | varsiyo vayah krnuhi sacibhir dhanasya satav asmam̐ aviddhi || RV_6,044.09 RV_6,045.08 yasya visvani hastayor ucur vasuni ni dvita | virasya prtanasahah || RV_6,045.08 RV_6,045.20 sa hi visvani parthivam̐ eko vasuni patyate | girvanastamo adhriguh || RV_6,045.20 RV_6,047.06 dhrsat piba kalase somam indra vrtraha sura samare vasunam | madhyamdine savana a vrsasva rayisthano rayim asmasu dhehi || RV_6,047.06 RV_6,047.22 prastoka in nu radhasas ta indra dasa kosayir dasa vajino 'dat | divodasad atithigvasya radhah sambaram vasu praty agrabhisma || RV_6,047.22 RV_6,048.15 tvesam sardho na marutam tuvisvany anarvanam pusanam sam yatha sata | sam sahasra karisac carsanibhya am̐ avir guḻha vasu karat suveda no vasu karat || RV_6,048.15 RV_6,049.15 nu no rayim rathyam carsanipram puruviram maha rtasya gopam | ksayam datajaram yena janan sprdho adevir abhi ca kramama visa adevir abhy a1snavama || RV_6,049.15 RV_6,051.16 api pantham aganmahi svastigam anehasam | yena visvah pari dviso vrnakti vindate vasu || RV_6,051.16 RV_6,053.02 abhi no naryam vasu viram prayatadaksinam | vamam grhapatim naya || RV_6,053.02 RV_6,054.04 yo asmai havisavidhan na tam pusapi mrsyate | prathamo vindate vasu || RV_6,054.04 RV_6,059.08 indragni tapanti magha aryo aratayah | apa dvesamsy a krtam yuyutam suryad adhi || RV_6,059.08 RV_6,059.09 indragni yuvor api vasu divyani parthiva | a na iha pra yacchatam rayim visvayuposasam || RV_6,059.09 RV_6,064.04 sugota te supatha parvatesv avate apas tarasi svabhano | sa na a vaha prthuyamann rsve rayim divo duhitar isayadhyai || RV_6,064.04 RV_6,065.05 ida hi ta uso adrisano gotra gavam angiraso grnanti | vy a1rkena bibhidur brahmana ca satya nrnam abhavad devahutih || RV_6,065.05 RV_6,065.06 uccha divo duhitah pratnavan no bharadvajavad vidhate maghoni | suviram rayim grnate ririhy urugayam adhi dhehi sravo nah || RV_6,065.06 RV_6,068.05 sa it sudanuh svavam̐ rtavendra yo vam varuna dasati tman | isa sa dvisas tared dasvan vamsad rayim rayivatas ca janan || RV_6,068.05 RV_6,068.06 yam yuvam dasvadhvaraya deva rayim dhattho vasumantam puruksum | asme sa indravarunav api syat pra yo bhanakti vanusam asastih || RV_6,068.06 RV_6,068.08 nu na indravaruna grnana prnktam rayim sausravasaya deva | ittha grnanto mahinasya sardho 'po na nava durita tarema || RV_6,068.08 RV_6,070.06 urjam no dyaus ca prthivi ca pinvatam pita mata visvavida sudamsasa | samrarane rodasi visvasambhuva sanim vajam rayim asme sam invatam || RV_6,070.06 RV_6,072.04 indrasoma pakvam amasv antar ni gavam id dadhathur vaksanasu | jagrbhathur anapinaddham asu rusac citrasu jagatisv antah || RV_6,072.04 RV_6,073.03 brhaspatih sam ajayad vasuni maho vrajan gomato deva esah | apah sisasan sva1r apratito brhaspatir hanty amitram arkaih || RV_6,073.03 RV_6,074.01 somarudra dharayetham asurya1m pra vam istayo 'ram asnuvantu | dame-dame sapta ratna dadhana sam no bhutam dvipade sam catuspade || RV_6,074.01 RV_7,001.05 da no agne dhiya rayim suviram svapatyam sahasya prasastam | na yam yava tarati yatumavan || RV_7,001.05 RV_7,001.21 tvam agne suhavo ranvasamdrk suditi suno sahaso didihi | ma tve saca tanaye nitya a dhan ma viro asman naryo vi dasit || RV_7,001.21 RV_7,001.24 maho no agne suvitasya vidvan rayim suribhya a vaha brhantam | yena vayam sahasavan mademaviksitasa ayusa suvirah || RV_7,001.24 RV_7,005.09 tam no agne maghavadbhyah puruksum rayim ni vajam srutyam yuvasva | vaisvanara mahi nah sarma yaccha rudrebhir agne vasubhih sajosah || RV_7,005.09 RV_7,006.07 a devo dade budhnya3 vasuni vaisvanara udita suryasya | a samudrad avarad a parasmad agnir dade diva a prthivyah || RV_7,006.07 RV_7,011.03 tris cid aktoh pra cikitur vasuni tve antar dasuse martyaya | manusvad agna iha yaksi devan bhava no duto abhisastipava || RV_7,011.03 RV_7,012.03 tvam varuna uta mitro agne tvam vardhanti matibhir vasisthah | tve vasu susananani santu yuyam pata svastibhih sada nah || RV_7,012.03 RV_7,016.09 sa mandraya ca jihvaya vahnir asa vidustarah | agne rayim maghavadbhyo na a vaha havyadatim ca sudaya || RV_7,016.09 RV_7,016.10 ye radhamsi dadaty asvya magha kamena sravaso mahah | tam̐ amhasah piprhi partrbhis tvam satam purbhir yavisthya || RV_7,016.10 RV_7,017.07 te te devaya dasatah syama maho no ratna vi dadha iyanah || RV_7,017.07 RV_7,018.01 tve ha yat pitaras cin na indra visva vama jaritaro asanvan | tve gavah sudughas tve hy asvas tvam vasu devayate vanisthah || RV_7,018.01 RV_7,020.02 hanta vrtram indrah susuvanah pravin nu viro jaritaram uti | karta sudase aha va u lokam data vasu muhur a dasuse bhut || RV_7,020.02 RV_7,020.07 yad indra purvo aparaya siksann ayaj jyayan kaniyaso desnam | amrta it pary asita duram a citra citryam bhara rayim nah || RV_7,020.07 RV_7,024.01 yonis ta indra sadane akari tam a nrbhih puruhuta pra yahi | aso yatha no 'vita vrdhe ca dado vasuni mamadas ca somaih || RV_7,024.01 RV_7,027.03 indro raja jagatas carsaninam adhi ksami visurupam yad asti | tato dadati dasuse vasuni codad radha upastutas cid arvak || RV_7,027.03 RV_7,032.15 maghonah sma vrtrahatyesu codaya ye dadati priya vasu | tava praniti haryasva suribhir visva tarema durita || RV_7,032.15 RV_7,032.16 taved indravamam vasu tvam pusyasi madhyamam | satra visvasya paramasya rajasi nakis tva gosu vrnvate || RV_7,032.16 RV_7,032.21 na dustuti martyo vindate vasu na sredhantam rayir nasat | susaktir in maghavan tubhyam mavate desnam yat parye divi || RV_7,032.21 RV_7,032.25 para nudasva maghavann amitran suveda no vasu krdhi | asmakam bodhy avita mahadhane bhava vrdhah sakhinam || RV_7,032.25 RV_7,034.17 ma no 'hir budhnyo rise dhan ma yajno asya sridhad rtayoh || RV_7,034.17 RV_7,036.07 uta tye no maruto mandasana dhiyam tokam ca vajino 'vantu | ma nah pari khyad aksara caranty avivrdhan yujyam te rayim nah || RV_7,036.07 RV_7,037.06 vasayasiva vedhasas tvam nah kada na indra vacaso bubodhah | astam tatya dhiya rayim suviram prkso no arva ny uhita vaji || RV_7,037.06 RV_7,038.01 ud u sya devah savita yayama hiranyayim amatim yam asisret | nunam bhago havyo manusebhir vi yo ratna puruvasur dadhati || RV_7,038.01 RV_7,039.06 rare havyam matibhir yajniyanam naksat kamam martyanam asinvan | dhata rayim avidasyam sadasam saksimahi yujyebhir nu devaih || RV_7,039.06 RV_7,041.03 bhaga pranetar bhaga satyaradho bhagemam dhiyam ud ava dadan nah | bhaga pra no janaya gobhir asvair bhaga pra nrbhir nrvantah syama || RV_7,041.03 RV_7,041.05 bhaga eva bhagavam̐ astu devas tena vayam bhagavantah syama | tam tva bhaga sarva ij johaviti sa no bhaga puraeta bhaveha || RV_7,041.05 RV_7,042.06 evagnim sahasya1m vasistho rayaskamo visvapsnyasya staut | isam rayim paprathad vajam asme yuyam pata svastibhih sada nah || RV_7,042.06 RV_7,045.03 sa gha no devah savita sahava savisad vasupatir vasuni | visrayamano amatim urucim martabhojanam adha rasate nah || RV_7,045.03 RV_7,059.06 a ca no barhih sadatavita ca nah sparhani datave vasu | asredhanto marutah somye madhau svaheha madayadhvai || RV_7,059.06 RV_7,070.04 canistam deva osadhisv apsu yad yogya asnavaithe rsinam | puruni ratna dadhatau ny a1sme anu purvani cakhyathur yugani || RV_7,070.04 RV_7,072.02 a no devebhir upa yatam arvak sajosasa nasatya rathena | yuvor hi nah sakhya pitryani samano bandhur uta tasya vittam || RV_7,072.02 RV_7,075.02 mahe no adya suvitaya bodhy uso mahe saubhagaya pra yandhi | citram rayim yasasam dhehy asme devi martesu manusi sravasyum || RV_7,075.02 RV_7,076.06 prati tva stomair iḻate vasistha usarbudhah subhage tustuvamsah | gavam netri vajapatni na ucchosah sujate prathama jarasva || RV_7,076.06 RV_7,076.07 esa netri radhasah sunrtanam usa ucchanti ribhyate vasisthaih | dirghasrutam rayim asme dadhana yuyam pata svastibhih sada nah || RV_7,076.07 RV_7,077.02 visvam pratici sapratha ud asthad rusad vaso bibhrati sukram asvait | hiranyavarna sudrsikasamdrg gavam mata netry ahnam aroci || RV_7,077.02 RV_7,077.04 antivama dure amitram ucchorvim gavyutim abhayam krdhi nah | yavaya dvesa a bhara vasuni codaya radho grnate maghoni || RV_7,077.04 RV_7,077.06 yam tva divo duhitar vardhayanty usah sujate matibhir vasisthah | sasmasu dha rayim rsvam brhantam yuyam pata svastibhih sada nah || RV_7,077.06 RV_7,079.03 abhud usa indratama maghony ajijanat suvitaya sravamsi | vi divo devi duhita dadhaty angirastama sukrte vasuni || RV_7,079.03 RV_7,084.04 asme indravaruna visvavaram rayim dhattam vasumantam puruksum | pra ya adityo anrta minaty amita suro dayate vasuni || RV_7,084.04 RV_7,092.03 pra yabhir yasi dasvamsam accha niyudbhir vayav istaye durone | ni no rayim subhojasam yuvasva ni viram gavyam asvyam ca radhah || RV_7,092.03 RV_7,093.04 girbhir viprah pramatim icchamana itte rayim yasasam purvabhajam | indragni vrtrahana suvajra pra no navyebhis tiratam desnaih || RV_7,093.04 RV_7,094.09 gomad dhiranyavad vasu yad vam asvavad imahe | indragni tad vanemahi || RV_7,094.09 RV_7,097.10 brhaspate yuvam indras ca vasvo divyasyesathe uta parthivasya | dhattam rayim stuvate kiraye cid yuyam pata svastibhih sada nah || RV_7,097.10 RV_7,098.06 tavedam visvam abhitah pasavya1m yat pasyasi caksasa suryasya | gavam asi gopatir eka indra bhaksimahi te prayatasya vasvah || RV_7,098.06 RV_7,098.07 brhaspate yuvam indras ca vasvo divyasyesathe uta parthivasya | dhattam rayim stuvate kiraye cid yuyam pata svastibhih sada nah || RV_7,098.07 RV_7,102.02 yo garbham osadhinam gavam krnoty arvatam | parjanyah purusinam || RV_7,102.02 RV_7,103.02 divya apo abhi yad enam ayan drtim na suskam sarasi sayanam | gavam aha na mayur vatsininam mandukanam vagnur atra sam eti || RV_7,103.02 RV_7,103.10 gomayur adad ajamayur adat prsnir adad dharito no vasuni | gavam manduka dadatah satani sahasrasave pra tiranta ayuh || RV_7,103.10 RV_7,104.10 yo no rasam dipsati pitvo agne yo asvanam yo gavam yas tanunam | ripuh stenah steyakrd dabhram etu ni sa hiyatam tanva3 tana ca || RV_7,104.10 RV_8,002.35 prabharta ratham gavyantam apakac cid yam avati | ino vasu sa hi voḻha || RV_8,002.35 RV_8,003.05 indram id devatataya indram prayaty adhvare | indram samike vanino havamaha indram dhanasya sataye || RV_8,003.05 RV_8,003.11 sagdhi na indra yat tva rayim yami suviryam | sagdhi vajaya prathamam sisasate sagdhi stomaya purvya || RV_8,003.11 RV_8,004.16 sam nah sisihi bhurijor iva ksuram rasva rayo vimocana | tve tan nah suvedam usriyam vasu yam tvam hinosi martyam || RV_8,004.16 RV_8,004.20 dhibhih satani kanvasya vajinah priyamedhair abhidyubhih | sastim sahasranu nirmajam aje nir yuthani gavam rsih || RV_8,004.20 RV_8,005.10 a no gomantam asvina suviram suratham rayim | voḻham asvavatir isah || RV_8,005.10 RV_8,005.15 asme a vahatam rayim satavantam sahasrinam | puruksum visvadhayasam || RV_8,005.15 RV_8,005.36 yuvam mrgam jagrvamsam svadatho va vrsanvasu | ta nah prnktam isa rayim || RV_8,005.36 RV_8,006.09 pra tam indra nasimahi rayim gomantam asvinam | pra brahma purvacittaye || RV_8,006.09 RV_8,006.41 rsir hi purvaja asy eka isana ojasa | indra coskuyase vasu || RV_8,006.41 RV_8,007.13 a no rayim madacyutam puruksum visvadhayasam | iyarta maruto divah || RV_8,007.13 RV_8,012.21 mahir asya pranitayah purvir uta prasastayah | visva vasuni dasuse vy anasuh || RV_8,012.21 RV_8,013.05 nunam tad indra daddhi no yat tva sunvanta imahe | rayim nas citram a bhara svarvidam || RV_8,013.05 RV_8,013.12 indra savistha satpate rayim grnatsu dharaya | sravah suribhyo amrtam vasutvanam || RV_8,013.12 RV_8,017.10 dirghas te astv ankuso yena vasu prayacchasi | yajamanaya sunvate || RV_8,017.10 RV_8,021.17 indro va ghed iyan magham sarasvati va subhaga dadir vasu | tvam va citra dasuse || RV_8,021.17 RV_8,023.03 yesam abadha rgmiya isah prksas ca nigrabhe | upavida vahnir vindate vasu || RV_8,023.03 RV_8,023.12 sa tvam na urjam pate rayim rasva suviryam | prava nas toke tanaye samatsv a || RV_8,023.12 RV_8,024.03 sa nah stavana a bhara rayim citrasravastamam | nireke cid yo harivo vasur dadih || RV_8,024.03 RV_8,024.28 yatha varo susamne sanibhya avaho rayim | vyasvebhyah subhage vajinivati || RV_8,024.28 RV_8,032.08 uta nah pitum a bhara samrarano aviksitam | maghavan bhuri te vasu || RV_8,032.08 RV_8,036.05 janitasvanam janita gavam asi piba somam madaya kam satakrato | yam te bhagam adharayan visvah sehanah prtana uru jrayah sam apsujin marutvam̐ indra satpate || RV_8,036.05 RV_8,040.01 indragni yuvam su nah sahanta dasatho rayim | yena drḻha samatsv a viḻu cit sahisimahy agnir vaneva vata in nabhantam anyake same || RV_8,040.01 RV_8,040.04 abhy arca nabhakavad indragni yajasa gira | yayor visvam idam jagad iyam dyauh prthivi mahy u1pasthe bibhrto vasu nabhantam anyake same || RV_8,040.04 RV_8,043.15 sa tvam vipraya dasuse rayim dehi sahasrinam | agne viravatim isam || RV_8,043.15 RV_8,043.33 tat te sahasva imahe datram yan nopadasyati | tvad agne varyam vasu || RV_8,043.33 RV_8,044.15 yo agnim tanvo3 dame devam martah saparyati | tasma id didayad vasu || RV_8,044.15 RV_8,045.40 bhindhi visva apa dvisah pari badho jahi mrdhah | vasu sparham tad a bhara || RV_8,045.40 RV_8,045.41 yad viḻav indra yat sthire yat parsane parabhrtam | vasu sparham tad a bhara || RV_8,045.41 RV_8,045.42 yasya te visvamanuso bhurer dattasya vedati | vasu sparham tad a bhara || RV_8,045.42 RV_8,046.15 dadi reknas tanve dadir vasu dadir vajesu puruhuta vajinam | nunam atha || RV_8,046.15 RV_8,046.19 prabhangam durmatinam indra savistha bhara | rayim asmabhyam yujyam codayanmate jyestham codayanmate || RV_8,046.19 RV_8,046.22 sastim sahasrasvyasyayutasanam ustranam vimsatim sata | dasa syavinam sata dasa tryarusinam dasa gavam sahasra || RV_8,046.22 RV_8,050.01 pra su srutam suradhasam arca sakram abhistaye | yah sunvate stuvate kamyam vasu sahasreneva mamhate || RV_8,050.01 RV_8,051.02 parsadvanah praskanvam sam asadayac chayanam jivrim uddhitam | sahasrany asisasad gavam rsis tvoto dasyave vrkah || RV_8,051.02 RV_8,053.04 visva dvesamsi jahi cava ca krdhi visve sanvantv a vasu | sistesu cit te madiraso amsavo yatra somasya trmpasi || RV_8,053.04 RV_8,060.11 a no agne vayovrdham rayim pavaka samsyam | rasva ca na upamate purusprham suniti svayasastaram || RV_8,060.11 RV_8,061.06 pauro asvasya purukrd gavam asy utso deva hiranyayah | nakir hi danam parimardhisat tve yad-yad yami tad a bhara || RV_8,061.06 RV_8,066.06 saca somesu puruhuta vajrivo madaya dyuksa somapah | tvam id dhi brahmakrte kamyam vasu desthah sunvate bhuvah || RV_8,066.06 RV_8,071.03 sa no visvebhir devebhir urjo napad bhadrasoce | rayim dehi visvavaram || RV_8,071.03 RV_8,071.06 tvam rayim puruviram agne dasuse martaya | pra no naya vasyo accha || RV_8,071.06 RV_8,075.11 kuvit su no gavistaye 'gne samvesiso rayim | urukrd uru nas krdhi || RV_8,075.11 RV_8,075.12 ma no asmin mahadhane para varg bharabhrd yatha | samvargam sam rayim jaya || RV_8,075.12 RV_8,078.08 tve vasuni samgata visva ca soma saubhaga | sudatv aparihvrta || RV_8,078.08 RV_8,088.03 na tva brhanto adrayo varanta indra viḻavah | yad ditsasi stuvate mavate vasu nakis tad a minati te || RV_8,088.03 RV_8,090.04 tvam hi satyo maghavann ananato vrtra bhuri nyrnjase | sa tvam savistha vajrahasta dasuse 'rvancam rayim a krdhi || RV_8,090.04 RV_8,093.21 abhi su nas tvam rayim mandasanah sahasrinam | prayanta bodhi dasuse || RV_8,093.21 RV_8,093.26 a te daksam vi rocana dadhad ratna vi dasuse | stotrbhya indram arcata || RV_8,093.26 RV_8,093.34 indra ise dadatu na rbhuksanam rbhum rayim | vaji dadatu vajinam || RV_8,093.34 RV_8,095.08 indra suddho na a gahi suddhah suddhabhir utibhih | suddho rayim ni dharaya suddho mamaddhi somyah || RV_8,095.08 RV_8,095.09 indra suddho hi no rayim suddho ratnani dasuse | suddho vrtrani jighnase suddho vajam sisasasi || RV_8,095.09 RV_8,097.03 ya indra sasty avrato 'nusvapam adevayuh | svaih sa evair mumurat posyam rayim sanutar dhehi tam tatah || RV_8,097.03 RV_8,099.03 srayanta iva suryam visved indrasya bhaksata | vasuni jate janamana ojasa prati bhagam na didhima || RV_8,099.03 RV_8,103.06 yo visva dayate vasu hota mandro jananam | madhor na patra prathamany asmai pra stoma yanty agnaye || RV_8,103.06 RV_9,001.10 asyed indro madesv a visva vrtrani jighnate | suro magha ca mamhate || RV_9,001.10 RV_9,004.07 abhy arsa svayudha soma dvibarhasam rayim | atha no vasyasas krdhi || RV_9,004.07 RV_9,004.08 abhy a1rsanapacyuto rayim samatsu sasahih | atha no vasyasas krdhi || RV_9,004.08 RV_9,004.10 rayim nas citram asvinam indo visvayum a bhara | atha no vasyasas krdhi || RV_9,004.10 RV_9,007.09 asmabhyam rodasi rayim madhvo vajasya sataye | sravo vasuni sam jitam || RV_9,007.09 RV_9,011.09 pavamana suviryam rayim soma ririhi nah | indav indrena no yuja || RV_9,011.09 RV_9,012.09 a pavamana dharaya rayim sahasravarcasam | asme indo svabhuvam || RV_9,012.09 RV_9,013.05 te nah sahasrinam rayim pavantam a suviryam | suvana devasa indavah || RV_9,013.05 RV_9,014.08 pari divyani marmrsad visvani soma parthiva | vasuni yahy asmayuh || RV_9,014.08 RV_9,015.06 esa vasuni pibdana parusa yayivam̐ ati | ava sadesu gacchati || RV_9,015.06 RV_9,018.04 a yo visvani varya vasuni hastayor dadhe | madesu sarvadha asi || RV_9,018.04 RV_9,019.01 yat soma citram ukthyam divyam parthivam vasu | tan nah punana a bhara || RV_9,019.01 RV_9,019.06 upa siksapatasthuso bhiyasam a dhehi satrusu | pavamana vida rayim || RV_9,019.06 RV_9,020.04 abhy arsa brhad yaso maghavadbhyo dhruvam rayim | isam stotrbhya a bhara || RV_9,020.04 RV_9,022.07 tvam soma panibhya a vasu gavyani dharayah | tatam tantum acikradah || RV_9,022.07 RV_9,029.04 visva vasuni samjayan pavasva soma dharaya | inu dvesamsi sadhryak || RV_9,029.04 RV_9,029.06 endo parthivam rayim divyam pavasva dharaya | dyumantam susmam a bhara || RV_9,029.06 RV_9,031.01 pra somasah svadhya1h pavamanaso akramuh | rayim krnvanti cetanam || RV_9,031.01 RV_9,035.01 a nah pavasva dharaya pavamana rayim prthum | yaya jyotir vidasi nah || RV_9,035.01 RV_9,036.05 sa visva dasuse vasu somo divyani parthiva | pavatam antariksya || RV_9,036.05 RV_9,040.03 nu no rayim maham indo 'smabhyam soma visvatah | a pavasva sahasrinam || RV_9,040.03 RV_9,040.05 sa nah punana a bhara rayim stotre suviryam | jaritur vardhaya girah || RV_9,040.05 RV_9,040.06 punana indav a bhara soma dvibarhasam rayim | vrsann indo na ukthyam || RV_9,040.06 RV_9,043.04 pavamana vida rayim asmabhyam soma susriyam | indo sahasravarcasam || RV_9,043.04 RV_9,048.03 atas tva rayim abhi rajanam sukrato divah | suparno avyathir bharat || RV_9,048.03 RV_9,061.06 sa nah punana a bhara rayim viravatim isam | isanah soma visvatah || RV_9,061.06 RV_9,061.23 suviraso vayam dhana jayema soma midhvah | punano vardha no girah || RV_9,061.23 RV_9,062.11 esa vrsa vrsavratah pavamano asastiha | karad vasuni dasuse || RV_9,062.11 RV_9,062.12 a pavasva sahasrinam rayim gomantam asvinam | puruscandram purusprham || RV_9,062.12 RV_9,063.01 a pavasva sahasrinam rayim soma suviryam | asme sravamsi dharaya || RV_9,063.01 RV_9,063.11 pavamana vida rayim asmabhyam soma dustaram | yo dunaso vanusyata || RV_9,063.11 RV_9,063.12 abhy arsa sahasrinam rayim gomantam asvinam | abhi vajam uta sravah || RV_9,063.12 RV_9,063.23 pavamana ni tosase rayim soma sravayyam | priyah samudram a visa || RV_9,063.23 RV_9,063.30 asme vasuni dharaya soma divyani parthiva | indo visvani varya || RV_9,063.30 RV_9,064.06 te visva dasuse vasu soma divyani parthiva | pavantam antariksya || RV_9,064.06 RV_9,065.17 a na indo satagvinam gavam posam svasvyam | vaha bhagattim utaye || RV_9,065.17 RV_9,065.30 a rayim a sucetunam a sukrato tanusv a | pantam a purusprham || RV_9,065.30 RV_9,066.21 agne pavasva svapa asme varcah suviryam | dadhad rayim mayi posam || RV_9,066.21 RV_9,066.29 esa somo adhi tvaci gavam kriḻaty adribhih | indram madaya johuvat || RV_9,066.29 RV_9,067.06 a na indo satagvinam rayim gomantam asvinam | bhara soma sahasrinam || RV_9,067.06 RV_9,068.10 eva nah soma parisicyamano vayo dadhac citratamam pavasva | advese dyavaprthivi huvema deva dhatta rayim asme suviram || RV_9,068.10 RV_9,069.10 indav indraya brhate pavasva sumrḻiko anavadyo risadah | bhara candrani grnate vasuni devair dyavaprthivi pravatam nah || RV_9,069.10 RV_9,072.04 nrdhuto adrisuto barhisi priyah patir gavam pradiva indur rtviyah | puramdhivan manuso yajnasadhanah sucir dhiya pavate soma indra te || RV_9,072.04 RV_9,072.08 sa tu pavasva pari parthivam rajah stotre siksann adhunvate ca sukrato | ma no nir bhag vasunah sadanasprso rayim pisangam bahulam vasimahi || RV_9,072.08 RV_9,077.04 ayam no vidvan vanavad vanusyata induh satraca manasa purustutah | inasya yah sadane garbham adadhe gavam urubjam abhy arsati vrajam || RV_9,077.04 RV_9,079.02 pra no dhanvantv indavo madacyuto dhana va yebhir arvato junimasi | tiro martasya kasya cit parihvrtim vayam dhanani visvadha bharemahi || RV_9,079.02 RV_9,081.01 pra somasya pavamanasyormaya indrasya yanti jatharam supesasah | dadhna yad im unnita yasasa gavam danaya suram udamandisuh sutah || RV_9,081.01 RV_9,086.41 sa bhandana ud iyarti prajavatir visvayur visvah subhara ahardivi | brahma prajavad rayim asvapastyam pita indav indram asmabhyam yacatat || RV_9,086.41 RV_9,087.06 pari hi sma puruhuto jananam visvasarad bhojana puyamanah | atha bhara syenabhrta prayamsi rayim tunjano abhi vajam arsa || RV_9,087.06 RV_9,088.02 sa im ratho na bhurisaḻ ayoji mahah puruni sataye vasuni | ad im visva nahusyani jata svarsata vana urdhva navanta || RV_9,088.02 RV_9,090.01 pra hinvano janita rodasyo ratho na vajam sanisyann ayasit | indram gacchann ayudha samsisano visva vasu hastayor adadhanah || RV_9,090.01 RV_9,093.04 sa no devebhih pavamana radendo rayim asvinam vavasanah | rathirayatam usati puramdhir asmadrya1g a davane vasunam || RV_9,093.04 RV_9,093.05 nu no rayim upa masva nrvantam punano vatapyam visvascandram | pra vanditur indo tary ayuh pratar maksu dhiyavasur jagamyat || RV_9,093.05 RV_9,097.21 eva na indo abhi devavitim pari srava nabho arnas camusu | somo asmabhyam kamyam brhantam rayim dadatu viravantam ugram || RV_9,097.21 RV_9,097.29 satam dhara devajata asrgran sahasram enah kavayo mrjanti | indo sanitram diva a pavasva puraetasi mahato dhanasya || RV_9,097.29 RV_9,097.44 madhvah sudam pavasva vasva utsam viram ca na a pavasva bhagam ca | svadasvendraya pavamana indo rayim ca na a pavasva samudrat || RV_9,097.44 RV_9,097.52 aya pava pavasvaina vasuni mam̐scatva indo sarasi pra dhanva | bradhnas cid atra vato na jutah purumedhas cit takave naram dat || RV_9,097.52 RV_9,097.53 uta na ena pavaya pavasvadhi srute sravayyasya tirthe | sastim sahasra naiguto vasuni vrksam na pakvam dhunavad ranaya || RV_9,097.53 RV_9,098.01 abhi no vajasatamam rayim arsa purusprham | indo sahasrabharnasam tuvidyumnam vibhvasaham || RV_9,098.01 RV_9,098.04 sa hi tvam deva sasvate vasu martaya dasuse | indo sahasrinam rayim satatmanam vivasasi || RV_9,098.04 RV_9,100.02 punana indav a bhara soma dvibarhasam rayim | tvam vasuni pusyasi visvani dasuso grhe || RV_9,100.02 RV_9,100.03 tvam dhiyam manoyujam srja vrstim na tanyatuh | tvam vasuni parthiva divya ca soma pusyasi || RV_9,100.03 RV_9,101.09 ya ojisthas tam a bhara pavamana sravayyam | yah panca carsanir abhi rayim yena vanamahai || RV_9,101.09 RV_9,102.03 trini tritasya dharaya prsthesv eraya rayim | mimite asya yojana vi sukratuh || RV_9,102.03 RV_9,106.09 a nah sutasa indavah punana dhavata rayim | vrstidyavo rityapah svarvidah || RV_9,106.09 RV_9,107.21 mrjyamanah suhastya samudre vacam invasi | rayim pisangam bahulam purusprham pavamanabhy arsasi || RV_9,107.21 RV_9,108.11 etam u tyam madacyutam sahasradharam vrsabham divo duhuh | visva vasuni bibhratam || RV_9,108.11 RV_10,006.06 sam yasmin visva vasuni jagmur vaje nasvah saptivanta evaih | asme utir indravatatama arvacina agna a krnusva || RV_10,006.06 RV_10,011.08 yad agna esa samitir bhavati devi devesu yajata yajatra | ratna ca yad vibhajasi svadhavo bhagam no atra vasumantam vitat || RV_10,011.08 RV_10,015.07 asinaso aruninam upasthe rayim dhatta dasuse martyaya | putrebhyah pitaras tasya vasvah pra yacchata ta ihorjam dadhata || RV_10,015.07 RV_10,015.11 agnisvattah pitara eha gacchata sadah-sadah sadata supranitayah | atta havimsi prayatani barhisy atha rayim sarvaviram dadhatana || RV_10,015.11 RV_10,019.01 ni vartadhvam manu gatasman sisakta revatih | agnisoma punarvasu asme dharayatam rayim || RV_10,019.01 RV_10,021.04 yam agne manyase rayim sahasavann amartya | tam a no vajasataye vi vo made yajnesu citram a bhara vivaksase || RV_10,021.04 RV_10,021.06 tvam yajnesv iḻate 'gne prayaty adhvare | tvam vasuni kamya vi vo made visva dadhasi dasuse vivaksase || RV_10,021.06 RV_10,024.01 indra somam imam piba madhumantam camu sutam | asme rayim ni dharaya vi vo made sahasrinam puruvaso vivaksase || RV_10,024.01 RV_10,028.01 visvo hy a1nyo arir ajagama mamed aha svasuro na jagama | jaksiyad dhana uta somam papiyat svasitah punar astam jagayat || RV_10,028.01 RV_10,034.12 yo vah senanir mahato ganasya raja vratasya prathamo babhuva | tasmai krnomi na dhana runadhmi dasaham pracis tad rtam vadami || RV_10,034.12 RV_10,036.11 mahad adya mahatam a vrnimahe 'vo devanam brhatam anarvanam | yatha vasu virajatam nasamahai tad devanam avo adya vrnimahe || RV_10,036.11 RV_10,038.02 sa nah ksumantam sadane vy urnuhi goarnasam rayim indra sravayyam | syama te jayatah sakra medino yatha vayam usmasi tad vaso krdhi || RV_10,038.02 RV_10,040.13 ta mandasana manuso durona a dhattam rayim sahaviram vacasyave | krtam tirtham suprapanam subhas pati sthanum pathestham apa durmatim hatam || RV_10,040.13 RV_10,042.09 uta praham atidivya jayati krtam yac chvaghni vicinoti kale | yo devakamo na dhana runaddhi sam it tam raya srjati svadhavan || RV_10,042.09 RV_10,045.11 tvam agne yajamana anu dyun visva vasu dadhire varyani | tvaya saha dravinam icchamana vrajam gomantam usijo vi vavruh || RV_10,045.11 RV_10,045.12 astavy agnir naram susevo vaisvanara rsibhih somagopah | advese dyavaprthivi huvema deva dhatta rayim asme suviram || RV_10,045.12 RV_10,046.01 pra hota jato mahan nabhovin nrsadva sidad apam upasthe | dadhir yo dhayi sa te vayamsi yanta vasuni vidhate tanupah || RV_10,046.01 RV_10,047.01 jagrbhma te daksinam indra hastam vasuyavo vasupate vasunam | vidma hi tva gopatim sura gonam asmabhyam citram vrsanam rayim dah || RV_10,047.01 RV_10,047.02 svayudham svavasam sunitham catuhsamudram dharunam rayinam | carkrtyam samsyam bhurivaram asmabhyam citram vrsanam rayim dah || RV_10,047.02 RV_10,047.03 subrahmanam devavantam brhantam urum gabhiram prthubudhnam indra | srutarsim ugram abhimatisaham asmabhyam citram vrsanam rayim dah || RV_10,047.03 RV_10,047.04 sanadvajam vipraviram tarutram dhanasprtam susuvamsam sudaksam | dasyuhanam purbhidam indra satyam asmabhyam citram vrsanam rayim dah || RV_10,047.04 RV_10,047.05 asvavantam rathinam viravantam sahasrinam satinam vajam indra | bhadravratam vipraviram svarsam asmabhyam citram vrsanam rayim dah || RV_10,047.05 RV_10,047.06 pra saptagum rtadhitim sumedham brhaspatim matir accha jigati | ya angiraso namasopasadyo 'smabhyam citram vrsanam rayim dah || RV_10,047.06 RV_10,047.07 vanivano mama dutasa indram stomas caranti sumatir iyanah | hrdisprso manasa vacyamana asmabhyam citram vrsanam rayim dah || RV_10,047.07 RV_10,047.08 yat tva yami daddhi tan na indra brhantam ksayam asamam jananam | abhi tad dyavaprthivi grnitam asmabhyam citram vrsanam rayim dah || RV_10,047.08 RV_10,048.05 aham indro na para jigya id dhanam na mrtyave 'va tasthe kada cana | somam in ma sunvanto yacata vasu na me puravah sakhye risathana || RV_10,048.05 RV_10,048.09 pra me nami sapya ise bhuje bhud gavam ese sakhya krnuta dvita | didyum yad asya samithesu mamhayam ad id enam samsyam ukthyam karam || RV_10,048.09 RV_10,049.10 aham tad asu dharayam yad asu na devas cana tvastadharayad rusat | sparham gavam udhahsu vaksanasv a madhor madhu svatryam somam asiram || RV_10,049.10 RV_10,054.05 tvam visva dadhise kevalani yany avir ya ca guha vasuni | kamam in me maghavan ma vi taris tvam ajnata tvam indrasi data || RV_10,054.05 RV_10,055.06 sakmana sako arunah suparna a yo mahah surah sanad aniḻah | yac ciketa satyam it tan na mogham vasu sparham uta jetota data || RV_10,055.06 RV_10,066.14 vasisthasah pitrvad vacam akrata devam̐ iḻana rsivat svastaye | prita iva jnatayah kamam etyasme devaso 'va dhunuta vasu || RV_10,066.14 RV_10,068.02 sam gobhir angiraso naksamano bhaga ived aryamanam ninaya | jane mitro na dampati anakti brhaspate vajayasum̐r ivajau || RV_10,068.02 RV_10,069.06 sam ajrya parvatya3 vasuni dasa vrtrany arya jigetha | sura iva dhrsnus cyavano jananam tvam agne prtanayum̐r abhi syah || RV_10,069.06 RV_10,076.04 apa hata raksaso bhanguravatah skabhayata nirrtim sedhatamatim | a no rayim sarvaviram sunotana devavyam bharata slokam adrayah || RV_10,076.04 RV_10,076.08 ete narah svapaso abhutana ya indraya sunutha somam adrayah | vamam-vamam vo divyaya dhamne vasu-vasu vah parthivaya sunvate || RV_10,076.08 RV_10,077.01 abhrapruso na vaca prusa vasu havismanto na yajna vijanusah | sumarutam na brahmanam arhase ganam astosy esam na sobhase || RV_10,077.01 RV_10,085.29 para dehi samulyam brahmabhyo vi bhaja vasu | krtyaisa padvati bhutvy a jaya visate patim || RV_10,085.29 RV_10,085.41 somo dadad gandharvaya gandharvo dadad agnaye | rayim ca putram̐s cadad agnir mahyam atho imam || RV_10,085.41 RV_10,086.03 kim ayam tvam vrsakapis cakara harito mrgah | yasma irasyasid u nv a1ryo va pustimad vasu visvasmad indra uttarah || RV_10,086.03 RV_10,087.18 visam gavam yatudhanah pibantv a vrscyantam aditaye durevah | parainan devah savita dadatu para bhagam osadhinam jayantam || RV_10,087.18 RV_10,091.15 ahavy agne havir asye te sruciva ghrtam camviva somah | vajasanim rayim asme suviram prasastam dhehi yasasam brhantam || RV_10,091.15 RV_10,095.04 sa vasu dadhati svasuraya vaya uso yadi vasty antigrhat | astam nanakse yasmin cakan diva naktam snathita vaitasena || RV_10,095.04 RV_10,102.05 ny akrandayann upayanta enam amehayan vrsabham madhya ajeh | tena subharvam satavat sahasram gavam mudgalah pradhane jigaya || RV_10,102.05 RV_10,102.09 imam tam pasya vrsabhasya yunjam kasthaya madhye drughanam sayanam | yena jigaya satavat sahasram gavam mudgalah prtanajyesu || RV_10,102.09 RV_10,108.03 kidrnn indrah sarame ka drsika yasyedam dutir asarah parakat | a ca gacchan mitram ena dadhamatha gavam gopatir no bhavati || RV_10,108.03 RV_10,108.09 eva ca tvam sarama ajagantha prabadhita sahasa daivyena | svasaram tva krnavai ma punar ga apa te gavam subhage bhajama || RV_10,108.09 RV_10,120.04 iti cid dhi tva dhana jayantam made-made anumadanti viprah | ojiyo dhrsno sthiram a tanusva ma tva dabhan yatudhana durevah || RV_10,120.04 RV_10,133.03 vi su visva aratayo 'ryo nasanta no dhiyah | astasi satrave vadham yo na indra jighamsati ya te ratir dadir vasu nabhantam anyakesam jyaka adhi dhanvasu || RV_10,133.03 RV_10,134.04 ava yat tvam satakratav indra visvani dhunuse | rayim na sunvate saca sahasrinibhir utibhir devi janitry ajijanad bhadra janitry ajijanat || RV_10,134.04 RV_10,138.04 anadhrstani dhrsito vy asyan nidhim̐r adevam̐ amrnad ayasyah | maseva suryo vasu puryam a dade grnanah satrum̐r asrnad virukmata || RV_10,138.04 RV_10,140.05 iskartaram adhvarasya pracetasam ksayantam radhaso mahah | ratim vamasya subhagam mahim isam dadhasi sanasim rayim || RV_10,140.05 RV_10,147.04 sa in nu rayah subhrtasya cakanan madam yo asya ramhyam ciketati | tvavrdho maghavan dasvadhvaro maksu sa vajam bharate dhana nrbhih || RV_10,147.04 RV_10,151.04 sraddham deva yajamana vayugopa upasate | sraddham hrdayya1yakutya sraddhaya vindate vasu || RV_10,151.04 RV_10,156.03 agne sthuram rayim bhara prthum gomantam asvinam | andhi kham vartaya panim || RV_10,156.03 RV_10,166.01 rsabham ma samananam sapatnanam visasahim | hantaram satrunam krdhi virajam gopatim gavam || RV_10,166.01 RV_10,167.01 tubhyedam indra pari sicyate madhu tvam sutasya kalasasya rajasi | tvam rayim puruviram u nas krdhi tvam tapah paritapyajayah svah || RV_10,167.01 RV_10,180.01 pra sasahise puruhuta satrun jyesthas te susma iha ratir astu | indra bhara daksinena vasuni patih sindhunam asi revatinam || RV_10,180.01 RV_10,183.01 apasyam tva manasa cekitanam tapaso jatam tapaso vibhutam | iha prajam iha rayim raranah pra jayasva prajaya putrakama || RV_10,183.01 This work was made possible with the assistance of ChatGPT by OpenAI, which, alongside powerful Python libraries, supported the extraction, analysis, and structuring of Vedic hymns related to wealth. Also, great sages who wrote them and great translators and publishers who made these text available online (I have given credit to them in some where else now I didnt remember and I have file in my folder only). Only for learning purposes.

Comments

Popular posts from this blog

Averaging practice in stock market and Liquidity problem in Banking

Investors in equity market (secondary) are quite familiar with averaging practice of prices. When a stock of higher cost was already purchased but the prices drop down, then purchasing stocks at lower prices (must be probable to gain some increment in those latest prices) will average the per unit cost and given increment in latest prices but lower than previous prices till make loss over previously purchased stock lesser loss making. Now, thinking the institutional capacity of banks and financial institutions and production and distribution capacity of national economy, given flood of remittance, there must be a lag in mobilization of funds through banks. Thereby keeping interest rate at lower side till national economy's capacity to produce and distribute gets increased. However, let's imagine a scenario where funds are ever demanded and loans are distributed at higher cost. Deposit rates are increased in the name of liquidity problem or liquidity premium is so high that retu...

Hindu Jurisprudence- Smriti And some property law

I just don’t have the energy to write against the popular teaching (perhaps I have read the wrong books) that Hindu jurisprudence is contained within the Smriti, mainly the Manusmriti, and the property systems of the two schools — Mitakshara and Dayabhaga (I forget which region each school belongs to). But these are laws, not jurisprudence. I admit I do not know the subject of jurisprudence deeply — such a tragedy — but it seems to me these were laws made for the time and place according to the wisdom of the sages of that era. The Smriti writers themselves clearly said that the source of their understanding is the Veda. So, anyone who wants to understand exactly what truth Hindus hold must study the Vedas. Those who cannot may go through the Upanishads (major texts distilled by sages to teach the essence of the Jñāna part of the Veda). Those who still find that difficult may turn to the Mahabharata (which is in itself a “great battle” to understand), or they may study Mīmāṁsā, Nyāya-śā...

Usha

I bow down to mother Vindhyabasini/Brindabasini/Bindubasini whose grace and affection alone uplift unbearable pain of this life/ignorance. Nobody but Guru Gorakhnath is my Guru but am not that fortunate to get knowledge from himself. Neither read anything written by him.  During the discussion with few wise men it suddenly occurred or reiterate the already obtained knowledge of unreal nature of thoughts. However, this just helped to connect Usha with Savitur and once again ignite enthusiasm to write meaning of Gayatri Mantra. First line is dedicated to three kind of Jagat or realities excluding Om (which is not a wise thing to do but Om itself contains 3 Jagat and one last supreme reality so it is waste to discuss other line after explaining Om). First one is almost 16 hours a day i.e. waking state where we gather all information and act upon them. Second is dream state which is in its concrete form is 8 hours a day, unknown processing of information gathered during waking state. 3...